The Five Recollections (AN 5.57)

(Male:)

[Jarā-dhammomhi] jaraṃ anatīto
Byādhi-dhammomhi byādhiṃ anatīto
Maraṇa-dhammomhi maraṇaṃ anatīto
Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo
Kammassakomhi kammadāyādo kammayoni kammabandhu
kammapaṭisaraṇo
Yaṃ kammaṃ karissāmi, kalyāṇaṃ vā pāpakaṃ vā, tassa dāyādo
bhavissāmi
Evaṃ amhehi abhiṇhaṃ paccavekkhitabbaṃ

(Female:)

[Jarā-dhammāmhi] jaraṃ anatītā
Byādhi-dhammāmhi byādhiṃ anatītā
Maraṇa-dhammāmhi maraṇaṃ anatītā
Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo
Kammassakāmhi kammadāyādā kammayoni kammabandhu
kammapaṭisaraṇā
Yaṃ kammaṃ karissāmi, kalyāṇaṃ vā pāpakaṃ vā, tassa dāyādā
bhavissāmi
Evaṃ amhehi abhiṇhaṃ paccavekkhitabbaṃ

 

I am of the nature to age, I have not gone beyond ageing.

I am of the nature to sicken, I have not gone beyond sickness.

I am of the nature to die, I have not gone beyond dying.

All that is mine, beloved and pleasing,
will become otherwise, will become separated from me.

I am the owner of my kamma, heir to my kamma, born of my kamma,
related to my kamma, abide supported by my kamma. Whatever
kamma I shall do, for good or for ill, of that I will be the heir.

Thus we should frequently recollect.

 

Scroll to Top