Author name: Tahn Pamutto

Āditta-pariyāya-sutta – The Fire Sermon (SN 4.19)

Evaṃ me sutaṃ Ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse saddhiṃ bhikkhu-sahassena. Tatra kho bhagavā bhikkhū āmantesi: Sabbaṃ bhikkhave ādittaṃ. Kiñca bhikkhave sabbaṃ ādittaṃ? Cakkhuṃ bhikkhave ādittaṃ, rūpā ādittā, cakkhuviññāṇaṃ ādittaṃ, cakkhusamphasso āditto, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ādittaṃ. Kena ādittaṃ. Ādittaṃ rāgagginā dosagginā mohagginā, ādittaṃ jātiyā jarāmaraṇena sokehi

Āditta-pariyāya-sutta – The Fire Sermon (SN 4.19) Read More »

Change is Life

On the Uposatha, Tahn Pamutto reflects on Aniccā, the characteristic of Impermanence or Change. Change is the basic nature of things. It is the very definition of what it means to be alive and existing in this world. Yet the structure of the mind is to look for, think on, and build upon ideas of

Change is Life Read More »

Scroll to Top