Author name: Tahn Pamutto

Walking Meditation

Tahn Pamutto discusses developing mindfulness in the walking posture. This posture is a substantial part of our lives and a wonderful opportunity for resetting our awareness of the present moment. When used as the posture for formal meditation it is the best posture for stepping down restless and distracted energy and bringing a sense of …

Walking Meditation Read More »

Mettāpharaṇa – Suffusion with Divine Abidings

[Ahaṃ sukhito homi,] niddukkho homi, avero homi, abyāpajjho homi, anīgho homi, sukhī attānaṃ pariharāmi. Sabbe sattā sukhitā hontu,  averā hontu, abyāpajjhā hontu, anīghā hontu, sabbe sattā sukhī attānaṃ pariharantu. Sabbe sattā sabbadukkhā pamuccantu. Sabbe sattā laddha-sampattito mā vigacchantu. Sabbe sattā kammassakā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā, yaṃ kammaṃ karissanti, kalyāṇaṃ vā pāpakaṃ vā, tassa dāyādā bhavissanti. …

Mettāpharaṇa – Suffusion with Divine Abidings Read More »

The Five Recollections (AN 5.57)

(Male:) [Jarā-dhammomhi] jaraṃ anatīto Byādhi-dhammomhi byādhiṃ anatīto Maraṇa-dhammomhi maraṇaṃ anatīto Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo Kammassakomhi kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo Yaṃ kammaṃ karissāmi, kalyāṇaṃ vā pāpakaṃ vā, tassa dāyādo bhavissāmi Evaṃ amhehi abhiṇhaṃ paccavekkhitabbaṃ (Female:) [Jarā-dhammāmhi] jaraṃ anatītā Byādhi-dhammāmhi byādhiṃ anatītā Maraṇa-dhammāmhi maraṇaṃ anatītā Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo Kammassakāmhi kammadāyādā kammayoni kammabandhu …

The Five Recollections (AN 5.57) Read More »

Scroll to Top