Author name: Tahn Pamutto

Emptiness is not Empty

Tahn Pamutto continues reflecting on the practice of cultivating Emptiness. In the early stages it’s just like any other method of cultivating mindfulness by continually bringing the mind back to its focus. What is different is the reflection that underpins it all – the five aggregates are all constructions and additions to what is actually […]

Emptiness is not Empty Read More »

Emptiness and Fullness

Tahn Pamutto opens the daylong reflecting on Emptiness: where the idea comes from, what it has developed into, and how to begin working to understand it experientially. We seek Emptiness because we recognize we are full to the brim – with thoughts, emotions, habits and stories. It’s not that there isn’t space in-between these things,

Emptiness and Fullness Read More »

Dhammacetiyasutta – Monuments to the Dhamma MN 89

… Atha kho rājā pasenadi kosalo bhadraṁ yānaṁ abhiruhitvā bhadrehi bhadrehi yānehi nagarakamhā yena medāḷupaṁ nāma sakyānaṁ nigamo tena pāyāsi. Teneva divasāvasesena medāḷupaṁ nāma sakyānaṁ nigamaṁ sampāpuṇi. Yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova ārāmaṁ pāvisi. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho rājā pasenadi kosalo yena

Dhammacetiyasutta – Monuments to the Dhamma MN 89 Read More »

Buddha Jaya-maṇgala Aṭṭhagāthā – Verses on the Buddha’s Eight Victories

Bāhuṃ sahassam-abhinimmita sāvudhan-taṃ Grīmekhalaṃ udita-ghora-sasena-māraṃ Dān’ādi-dhamma-vidhinā jitavā mun’indo Tan-tejasā bhavatu te jaya-maṅgalāni Mārātirekam-abhiyujjhita-sabba-rattiṃ Ghoram-pan’āḷavakam-akkhama-thaddha-yakkhaṃ Khantī-sudanta-vidhinā jitavā mun’indo Tan-tejasā bhavatu te jaya-maṅgalāni Nāḷāgiriṃ gaja-varaṃ atimatta-bhūtaṃ Dāv’aggi-cakkam-asanīva sudāruṇan-taṃ Mett’ambu-seka-vidhinā jitavā mun’indo Tan-tejasā bhavatu te jaya-maṅgalāni Ukkhitta-khaggam-atihattha-sudāruṇan-taṃ Dhāvan-ti-yojana-path’aṅguli- mālavantaṃ Iddhī’bhisaṅkhata-mano jitavā mun’indo Tan-tejasā bhavatu te jaya-maṅgalāni Katvāna kaṭṭham-udaraṃ iva gabbhinīyā Ciñcāya duṭṭha-vacanaṃ jana-kāya majjhe Santena soma-vidhinā jitavā mun’indo

Buddha Jaya-maṇgala Aṭṭhagāthā – Verses on the Buddha’s Eight Victories Read More »

Reflecting on the Four Requisites

Paṭisaṅkhā yoniso cīvaraṃ paṭisevāmi, yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsa-makasa-vātātapa-siriṃsapa-samphassānaṃ paṭighātāya, yāvadeva hirikopina-paṭicchādanatthaṃ. Paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevāmi, neva davāya, na madāya, na maṇḍanāya, na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā, yāpanāya, vihiṃsūparatiyā, brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā’ti. Paṭisaṅkhā yoniso senāsanaṃ paṭisevāmi, yāvadeva sītassa paṭighātāya,

Reflecting on the Four Requisites Read More »

Uppāda Sutta – Arising AN 3.136

“Uppādā vā, bhikkhave, tathāgatānaṁ anuppādā vā tathāgatānaṁ, ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe saṅkhārā aniccā. Taṁ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti: ‘Sabbe saṅkhārā aniccā’ti. Uppādā vā, bhikkhave, tathāgatānaṁ anuppādā vā tathāgatānaṁ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe saṅkhārā dukkhā. Taṁ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti

Uppāda Sutta – Arising AN 3.136 Read More »

Chanting In Pāli

PĀLI PHONETICS AND PRONUNCIATION (Source: A Bhikkhu Manual) Pāli is the original scriptural language of Theravāda Buddhism. It was a spoken language, closely related to Sanskrit, with no written script of its own. As written forms have emerged, they have been in the letterings of other languages (e.g. Devanagari, Sinhalese, Burmese, Khmer, Thai, Roman). The

Chanting In Pāli Read More »

Scroll to Top