Author name: Tahn Pamutto

Uppāda Sutta – Arising AN 3.136

“Uppādā vā, bhikkhave, tathāgatānaṁ anuppādā vā tathāgatānaṁ, ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe saṅkhārā aniccā. Taṁ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti: ‘Sabbe saṅkhārā aniccā’ti. Uppādā vā, bhikkhave, tathāgatānaṁ anuppādā vā tathāgatānaṁ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe saṅkhārā dukkhā. Taṁ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti […]

Uppāda Sutta – Arising AN 3.136 Read More »

Chanting In Pāli

PĀLI PHONETICS AND PRONUNCIATION (Source: A Bhikkhu Manual) Pāli is the original scriptural language of Theravāda Buddhism. It was a spoken language, closely related to Sanskrit, with no written script of its own. As written forms have emerged, they have been in the letterings of other languages (e.g. Devanagari, Sinhalese, Burmese, Khmer, Thai, Roman). The

Chanting In Pāli Read More »

Salutation to the Triple Gem and Passage of Inspiration

[Buddho susuddho] karuṇā-mahaṇṇavo Yo’ccanta-suddhabbara-ñāṇa-locano Lokassa pāpūpakilesa-ghātako Vandāmi buddhaṃ aham-ādarena taṃ Dhammo padīpo viya tassa satthuno Yo magga-pākāmata-bheda-bhinnako Lokuttaro yo ca tad-attha-dīpano Vandāmi dhammaṃ aham-ādarena taṃ Saṅgho sukhettābhyati-khetta-saññito Yo diṭṭha-santo sugatānubodhako Lolappahīno ariyo sumedhaso Vandāmi saṅghaṃ aham-ādarena taṃ Iccevam-ekantabhipūja-neyyakaṃ vatthuttayaṃ vandayatābhisaṅkhataṃ Puññaṃ mayā yaṃ mama sabbupaddavā mā hontu ve tassa pabhāva-siddhiyā Idha tathāgato loke uppanno arahaṃ

Salutation to the Triple Gem and Passage of Inspiration Read More »

Paṭhamasāraṇīyasutta – Six Principles of Congeniality, AN 6.11-12

“Chayime, bhikkhave, dhammā sāraṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattanti. Katame cha? Idha, bhikkhave, bhikkhuno mettaṁ kāyakammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvi ceva raho ca.  Ayampi dhammo sāraṇīyo. Puna caparaṁ, bhikkhave, bhikkhuno mettaṁ vacīkammaṁ paccupaṭṭhitaṁ hoti.  Ayampi dhammo sāraṇīyo. Mettaṁ manokammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvi ceva raho ca.  Ayampi dhammo sāraṇīyo. Puna caparaṁ, bhikkhave, bhikkhu

Paṭhamasāraṇīyasutta – Six Principles of Congeniality, AN 6.11-12 Read More »

Seven Conditions for the Welfare of the Community, AN 7.23

Evaṁ me sutaṁ— Ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi: “satta vo, bhikkhave, aparihāniye dhamme desessāmi.  taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū bhagavato paccassosuṁ.  Bhagavā etadavoca: “Yāvakīvañca, bhikkhave, bhikkhū abhiṇhaṁ sannipātā sannipātabahulā bhavissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. Yāvakīvañca, bhikkhave, bhikkhū samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā saṅghakaraṇīyāni

Seven Conditions for the Welfare of the Community, AN 7.23 Read More »

Maṇgala Sutta – The Highest Blessings, KN 5; Snp Cv 4

“Bahū devā manussā ca,  Maṅgalāni acintayuṁ; Ākaṅkhamānā sotthānaṁ,  Brūhi maṅgala- muttamaṁ.” “Asevanā ca bālānaṁ,  Paṇḍitānañ ca sevanā; Pūjā ca pūjaneyyānaṁ,  Etaṁ maṅgala-muttamaṁ. “Patirūpadesavāso ca,  Pubbe ca kata-puññatā; Atta sammā-paṇidhi ca,  Etaṁ maṅgala-muttamaṁ. “Bāhu-saccañca sippañca,  Vinayo ca susikkhito; Subhāsitā ca yā vācā,  Etaṁ maṅgala-muttamaṁ. “Mātā pitu upaṭṭhānaṁ,  Putta dārassa saṅgaho; Anākulā ca kammantā,  Etaṁ maṅgala-muttamaṁ. “Dānañ

Maṇgala Sutta – The Highest Blessings, KN 5; Snp Cv 4 Read More »

Bhaddekaratta Sutta – An Auspicious Night, MN 131-134

Atītaṁ nānvāgameyya,  Nappaṭikaṅkhe anāgataṁ; Yadatītaṁ pahīnaṁtaṁ,  Appattañca anāgataṁ. Paccuppannañca yo dhammaṁ,  Tattha tattha vipassati; Asaṁhīraṁ asaṅkuppaṁ – Taṁ viddhā manubrūhaye;   Ajjeva kiccamātappaṁ,  Ko jaññā maraṇaṁ suve? Na hi no saṅgarantena,  Mahāsenena maccunā. Evaṁ vihāri-ṁātāpiṁ,  Ahoratta-matanditaṁ, Taṁ ve bhaddekarattoti,  Santo ācikkhate Munī’ti.   One should not revive the past,  Nor for the future pine. For

Bhaddekaratta Sutta – An Auspicious Night, MN 131-134 Read More »

Khanda Paritta – Group Protection

Khanda Paritta – Group Protection  KN, 203 Khaṇḍajātaka; AN.IV.67 Virūpakkhehi me mettaṁ Mettaṁ Erāpathehi me, Chabyā-puttehi me mettaṁ Mettaṁ Kaṇhā-gotama-kehi ca. Apādakehi me mettaṁ Mettaṁ dvipādakehi me, Catuppadehi me mettaṁ Mettaṁ bahuppadehi me. Mā maṁ apādako hiṁsi Mā maṁ hiṁsi dvipādako, Mā maṁ catuppado hiṁsi Mā maṁ hiṁsi bahuppado. Sabbe sattā, sabbe pāṇā Sabbe bhūtā

Khanda Paritta – Group Protection Read More »

Opening Homage and Recollection of Triple Gem

Namakarapāthā – Homage to the Triple Gem Arahaṃ sammā-sambuddho bhagava, buddhaṃ bhagavantaṃ abhivādemi. The Lord, the Perfectly Awakened and Blessed One. I bow to the Buddha. <bow> Svākkhāto bhagavatā dhammo, dhammaṃ namassāmi. The Teaching so completely explained by him.  I bow to the Dhamma. <bow> Supaṭipanno bhagavato sāvakasaṅgho, saṅghaṃ namāmi. The Blessed One’s Community of

Opening Homage and Recollection of Triple Gem Read More »

Scroll to Top