Author name: Tahn Pamutto

Conceit – Māna

On the Uposatha, Tahn Pamutto reflects on one of the higher fetters known as Conceit, or Māna. This commonplace word was used by the Buddha as a catch-all for those processes by which we create an idea of self and other. This is different from Ignorance, which is the defunct view of a self in

Conceit – Māna Read More »

Walking Meditation

Tahn Pamutto discusses developing mindfulness in the walking posture. This posture is a substantial part of our lives and a wonderful opportunity for resetting our awareness of the present moment. When used as the posture for formal meditation it is the best posture for stepping down restless and distracted energy and bringing a sense of

Walking Meditation Read More »

Mettāpharaṇa – Suffusion with Divine Abidings

[Ahaṃ sukhito homi,] niddukkho homi, avero homi, abyāpajjho homi, anīgho homi, sukhī attānaṃ pariharāmi. Sabbe sattā sukhitā hontu,  averā hontu, abyāpajjhā hontu, anīghā hontu, sabbe sattā sukhī attānaṃ pariharantu. Sabbe sattā sabbadukkhā pamuccantu. Sabbe sattā laddha-sampattito mā vigacchantu. Sabbe sattā kammassakā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā, yaṃ kammaṃ karissanti, kalyāṇaṃ vā pāpakaṃ vā, tassa dāyādā bhavissanti.

Mettāpharaṇa – Suffusion with Divine Abidings Read More »

The Five Recollections (AN 5.57)

(Male:) [Jarā-dhammomhi] jaraṃ anatīto Byādhi-dhammomhi byādhiṃ anatīto Maraṇa-dhammomhi maraṇaṃ anatīto Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo Kammassakomhi kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo Yaṃ kammaṃ karissāmi, kalyāṇaṃ vā pāpakaṃ vā, tassa dāyādo bhavissāmi Evaṃ amhehi abhiṇhaṃ paccavekkhitabbaṃ (Female:) [Jarā-dhammāmhi] jaraṃ anatītā Byādhi-dhammāmhi byādhiṃ anatītā Maraṇa-dhammāmhi maraṇaṃ anatītā Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo Kammassakāmhi kammadāyādā kammayoni kammabandhu

The Five Recollections (AN 5.57) Read More »

Cetokhilasutta – Five Kinds of Mental Barrenness AN 5.205

“Pañcime, bhikkhave, cetokhilā. Katame pañca? Idha, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ paṭhamo cetokhilo. Puna caparaṁ, bhikkhave, bhikkhu dhamme kaṅkhati … saṅghe kaṅkhati … sikkhāya kaṅkhati

Cetokhilasutta – Five Kinds of Mental Barrenness AN 5.205 Read More »

Scroll to Top