Author name: Tahn Pamutto

Body Parts Contemplation

Tahn Pamutto provides a thorough instruction in the aspect of Mindfulness of the Body known as the ’32 Parts’ Contemplation or ‘Asubha’. This technique is powerful, direct, and in its more basic form using the first five parts is a meditation technique even given to children. Taking these first five parts and drawing from the […]

Body Parts Contemplation Read More »

Group Sangha-dana

Imani  mayam bhante,  bhattani saparivarani sanghassa,  Onojayāma sadhu no bhante sangho, Imani  bhattani saparivarani amhakam digharattam hitāya sukhāya patigganhatu.   Venerable Sirs, we would like to offer this food and other staples to the Sangha, May the Sangha accept these offerings for our lasting benefit and happiness!

Group Sangha-dana Read More »

Saccavibhaṇgasutta – The Exposition of Truths, MN 141

Tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi: “āvuso bhikkhave”ti. “Āvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca: “Tathāgatena, āvuso, arahatā sammāsambuddhena bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ, yadidaṁ—catunnaṁ ariyasaccānaṁ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ. Katamesaṁ catunnaṁ?

Saccavibhaṇgasutta – The Exposition of Truths, MN 141 Read More »

Emptiness is not Empty

Tahn Pamutto continues reflecting on the practice of cultivating Emptiness. In the early stages it’s just like any other method of cultivating mindfulness by continually bringing the mind back to its focus. What is different is the reflection that underpins it all – the five aggregates are all constructions and additions to what is actually

Emptiness is not Empty Read More »

Emptiness and Fullness

Tahn Pamutto opens the daylong reflecting on Emptiness: where the idea comes from, what it has developed into, and how to begin working to understand it experientially. We seek Emptiness because we recognize we are full to the brim – with thoughts, emotions, habits and stories. It’s not that there isn’t space in-between these things,

Emptiness and Fullness Read More »

Dhammacetiyasutta – Monuments to the Dhamma MN 89

… Atha kho rājā pasenadi kosalo bhadraṁ yānaṁ abhiruhitvā bhadrehi bhadrehi yānehi nagarakamhā yena medāḷupaṁ nāma sakyānaṁ nigamo tena pāyāsi. Teneva divasāvasesena medāḷupaṁ nāma sakyānaṁ nigamaṁ sampāpuṇi. Yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova ārāmaṁ pāvisi. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho rājā pasenadi kosalo yena

Dhammacetiyasutta – Monuments to the Dhamma MN 89 Read More »

Buddha Jaya-maṇgala Aṭṭhagāthā – Verses on the Buddha’s Eight Victories

Bāhuṃ sahassam-abhinimmita sāvudhan-taṃ Grīmekhalaṃ udita-ghora-sasena-māraṃ Dān’ādi-dhamma-vidhinā jitavā mun’indo Tan-tejasā bhavatu te jaya-maṅgalāni Mārātirekam-abhiyujjhita-sabba-rattiṃ Ghoram-pan’āḷavakam-akkhama-thaddha-yakkhaṃ Khantī-sudanta-vidhinā jitavā mun’indo Tan-tejasā bhavatu te jaya-maṅgalāni Nāḷāgiriṃ gaja-varaṃ atimatta-bhūtaṃ Dāv’aggi-cakkam-asanīva sudāruṇan-taṃ Mett’ambu-seka-vidhinā jitavā mun’indo Tan-tejasā bhavatu te jaya-maṅgalāni Ukkhitta-khaggam-atihattha-sudāruṇan-taṃ Dhāvan-ti-yojana-path’aṅguli- mālavantaṃ Iddhī’bhisaṅkhata-mano jitavā mun’indo Tan-tejasā bhavatu te jaya-maṅgalāni Katvāna kaṭṭham-udaraṃ iva gabbhinīyā Ciñcāya duṭṭha-vacanaṃ jana-kāya majjhe Santena soma-vidhinā jitavā mun’indo

Buddha Jaya-maṇgala Aṭṭhagāthā – Verses on the Buddha’s Eight Victories Read More »

Scroll to Top